Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Diameter Sanskrit Meaning

कर्णः, विष्कम्भः, विस्तृतिः, व्यासः

Definition

एका संख्या अन्यया संख्यया गुण्यते तादृशी क्रिया।
एकः ऋषिः येन वेदाः संगृहीताः तथा च सम्पादिताः।
गोलस्य मध्यरेखा।
स्थूलस्य भावः।
पंजाबक्षेत्रस्य एकः विभागः।
उत्तरभारते वर्तमाना एका नदी।
भारतीयनदीविशेषः सा तु हिमालयदक्षिणदेशाद् निर्गत्य प्रयागे गङ्गायां मिश्रिता।

Example

द्वौ इत्यनेन सह द्वौ इत्यस्य गुणनकर्मणः गुणनफलं चत्वारि इति।
व्यासेन महाभारतं लिखितुं श्रीगणेशः आमन्त्रितः।
अस्य वर्तुलस्य व्यासं जानातु।
स्थौल्यात् अखिलेशः उत्थानोपवेशमनसमये बहु कष्टम् अनुभवति।
व्यासे क्षेत्रे निरङ्कारीणां पीठं वर्तते।
विपाशा हिमालयात् प्रभवति अरबसागरं च गच्छति।