Dictatorial Sanskrit Meaning
अप्रतिबद्ध, अबद्ध, निरङ्कुश, यथाचारिन्, यथेच्छाचारिन्, स्वच्छन्द, स्वेच्छाचारिन्
Definition
यः केनापि नियन्त्रितुं न शक्यते।
यद् निषिद्धं नास्ति।
यस्मिन् क्रमः नास्ति।
यः अन्यैः सह धृष्टतया व्यवहारं करोति।
यः सम्बन्धितः नास्ति।
यः न बद्धः।
यः उड्डयते।
यः वञ्चयति।
यः स्वेच्छानुसारी वर्तते।
यं दण्डस्य भयः नास्ति।
यः नियन्त्रितः नास्ति।
यस्य प्रग्रहः न वर्तते।
Example
हिटलरमहोदयः निरङ्कुशः शासकः आसीत्।
अनिषिद्धं कर्म कर्तव्यम्।
क्रमहीनाः ग्रन्थाः यथाक्रमं स्थापय।
मोहनः धृष्टः अस्ति।
प्रसारमाध्यमैः जाते वार्तालापे नेता प्रश्नस्य समाधानस्य स्थाने असम्बन्धितं वार्तालापम् एव कृतवान्।
उन्मुक्ताः खगाः गगने विहरन्ति।
Ass in SanskritPrajapati in SanskritAnyplace in SanskritShaft in SanskritFace in SanskritHave On in SanskritLater in SanskritDaily in SanskritHazy in SanskritFlightless in SanskritLulu in SanskritSoup in SanskritShudra in SanskritCrying in SanskritCoriandrum Sativum in SanskritPole in SanskritGrin in SanskritBrawl in SanskritYoung in SanskritFunctional in Sanskrit