Diction Sanskrit Meaning
शब्दावलिः
Definition
वाङ्निष्पत्तिकरणम्।
शब्दानां सङ्ग्रहः।
साः सूचिः यस्यां कथने रचनायां वा प्रयुक्ताः विशिष्टाः शब्दाः सन्ति।
आस्यप्रयत्नाभ्यां मुखात् व्यक्तैः ध्वनिभिः वाङ्निष्पत्तिः।
Example
श्लोकानां शुद्धं प्रवाहि च उच्चारणम् आवश्यकम्।
कक्षायां पाठस्य समाप्तेः अनन्तरम् आङ्ग्लभाषायाः शिक्षिका छात्रान् शब्दसङ्ग्रहं कर्तुम् आदिशत्।
शब्दावलिम् अनु वाक्यरचना कर्तव्या।
बालकस्य उच्चारणं शुद्धम् अस्ति।
Communicable in SanskritNourishing in SanskritJustice in SanskritHg in SanskritCommon Cold in SanskritVerse Form in SanskritKey in SanskritNose in SanskritAddable in SanskritFuzzy in SanskritPenetration in SanskritPettish in SanskritSmile in SanskritDestroy in SanskritIntimacy in SanskritShiva in SanskritSmile in SanskritThrilling in SanskritSurvey in SanskritLeave in Sanskrit