Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Dictionary Sanskrit Meaning

अभिधानम्, कोशः, कोषः, शब्दकोशः, शब्दकोषः

Definition

पितृदत्तात् नाम्नः भिन्नं नाम।
पद्मबीजम्।
मानवनिर्मितं तद् वस्तु यद् पाकाद्यर्थे तथा च अन्यवस्तूनां स्थापनार्थे उपयुज्यते।
सः कोशः यस्मिन् शब्दाः सार्थं तथा च यथाक्रमं सङ्कलिताः।
तत् स्थानं यत्र मूल्यवत्वस्तूनि स्थाप्यन्ते।
तन्तुवायस्य गृहम्।
अवयवविशेषः, अण्डकोषः।
कस्यचित् पदस्य विशेषं नाम।
पनस

Example

जनाः वराटकम् अदन्ति।
सः श्वानाय मृत्तिकया विनिर्मिते पात्रे दुग्धं पाययति।
आवरणेन वस्तुनः रक्षणं भवति।
हिन्दीभाषायां शब्दकोशानां सङ्ख्या अधिका नास्ति।
स्तेनेन कोशागारे स्थापितं सर्वं धनं नीतम्।
तन्तुवायः स्वमुखलालारूपतन्तुभिः आत्मानं वेष्टयित्वा कोशं करोति तत्र एव वसत