Didactics Sanskrit Meaning
शिक्षणम्, शिक्षा
Definition
शिक्षासम्बन्धिनी योग्यता।
हितकारकं कथनम्।
पठितुं योग्यं हितवचनम्।
विद्यागानादिविषयानां पाठनस्य क्रिया।
Example
स्वस्य शैक्षणिकयोग्यतायाः प्रमाणपत्रं दर्शयतु।
भगवद्गीतायां श्रीकृष्णेन दत्तः उपदेशः मानवसमाजस्य कल्याणार्थे अस्ति।
महाकाव्यात् सत्यस्य विजयो भवति इति शिक्षा प्राप्यते।
अधुना पाठशालायां नैकेषां विषयाणां शिक्षां प्रयच्छन्ति।
Continuance in SanskritHazardous in SanskritSkanda in SanskritConjunctive in SanskritComputer Program in SanskritTyrannical in SanskritWrap in SanskritPut Off in SanskritPrecaution in SanskritTwist in SanskritForthright in SanskritWeaver in SanskritMisconduct in SanskritMortise Joint in SanskritTwenty-ninth in SanskritWomb in SanskritInsult in SanskritCruelty in SanskritAnger in SanskritForm in Sanskrit