Die Sanskrit Meaning
अक्षः, अनुरञ्ज्, अनुरम् [आप], क्षि, नश्, पाशः, पाशकः, प्रसञ्ज्, मृ, रञ्ज्
Definition
धातुविशेषः- कृष्णवर्णीयः दृढः धातुः यः पृथ्विगर्भाद् अश्मरूपेण लभ्यते।
तेजःपदार्थविशेषः।
वस्त्रभेदः- तत् वस्त्रं यद् स्त्रीवर्गः शरीरे गुण्ठयति।
दार्वादौ चक्रधारणदण्डः।
मृदादेः तत् खण्डं यत् क्रीडार्थे उपयुज्यते।
पणपूर्विका क्रीडा यत्र जयपराजयार्थे जनाः पटे अक्षान् दीव्यन्ति।
काष्ठस्य वा अस्थिनः आयत
Example
अयः मनुष्याणां बहूपकारकम्। / अभितप्तम् अयोपि मार्दवं भजते ।
पर्वते दृश्यमानः धूमः अग्नेः सूचकः।
सीतायै हरितवर्णीया शाटी रोचते।
अक्षस्य भङ्गेन चक्रभङ्गः जायते।
बालकाः क्रीडार्थे गुलिकाः संगृह्णन्ति।
युधिष्ठिरेण द्युते सर्वस्वम् पराजितम्।
मोहनः अक्षैर् देवने पटुः।
आपद्ग्रस्तः प्रात
Seizure in SanskritOpen in SanskritDeath in SanskritSheep in SanskritPalpitate in SanskritProfligate in SanskritUpstart in SanskritSaviour in SanskritPumpkin Vine in SanskritMovement in SanskritSiddhartha in SanskritBedbug in SanskritPump in SanskritDemerit in SanskritManducate in SanskritPreparation in SanskritCloseness in SanskritFall in SanskritNarrowness in SanskritShoes in Sanskrit