Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Die Sanskrit Meaning

अक्षः, अनुरञ्ज्, अनुरम् [आप], क्षि, नश्, पाशः, पाशकः, प्रसञ्ज्, मृ, रञ्ज्

Definition

धातुविशेषः- कृष्णवर्णीयः दृढः धातुः यः पृथ्विगर्भाद् अश्मरूपेण लभ्यते।
तेजःपदार्थविशेषः।
वस्त्रभेदः- तत् वस्त्रं यद् स्त्रीवर्गः शरीरे गुण्ठयति।
दार्वादौ चक्रधारणदण्डः।
मृदादेः तत् खण्डं यत् क्रीडार्थे उपयुज्यते।
पणपूर्विका क्रीडा यत्र जयपराजयार्थे जनाः पटे अक्षान् दीव्यन्ति।
काष्ठस्य वा अस्थिनः आयत

Example

अयः मनुष्याणां बहूपकारकम्। / अभितप्तम् अयोपि मार्दवं भजते ।
पर्वते दृश्यमानः धूमः अग्नेः सूचकः।
सीतायै हरितवर्णीया शाटी रोचते।
अक्षस्य भङ्गेन चक्रभङ्गः जायते।
बालकाः क्रीडार्थे गुलिकाः संगृह्णन्ति।
युधिष्ठिरेण द्युते सर्वस्वम् पराजितम्।
मोहनः अक्षैर् देवने पटुः।
आपद्ग्रस्तः प्रात