Diet Sanskrit Meaning
पथ्यम्, पथ्यान्नम्, पथ्याशित्वम्
Definition
दिने द्विवारं भुज्यमानः पूर्णाहारः।
अदनस्य क्रिया।
आहारसंयमनस्य क्रिया।
नियतभोजनम्।
यस्य पचने काठिन्यं नास्ति।
अल्पमात्रायां भुज्यमानं भोजनम्।
चिकित्सादौ विहितं हितकारकं भोजनम्।
मांसभक्षिभिः भक्ष्यमाणाः कीटादयः।
सामान्यतः केनापि जीवेण यद् खाद्यते पीयते वा ।
Example
भोजनात् अनन्तरं सः विश्रामार्थे गतः।
वैद्येन ह्रद्रोगस्य रुग्णं मिताहारः निर्दिष्टः।
पथ्यान्नस्य सेवनेन स्वास्थ्यम् उत्तमं भवति।
कृशरः सुपाच्यं भोजनम् अस्ति।
खिचडी इति एकं सुपाच्यं खाद्यम् अस्ति।
सः मध्याह्ने अल्पाहारं करोति।
तण्डुलीयशाकं पथ्ये सेवनीयम्।
मुशल
Desirous in SanskritRaise in SanskritCelestial Orbit in SanskritRob in SanskritFifteen in SanskritTaro Root in SanskritEdge in SanskritFreshness in SanskritCardinal in SanskritBring Back in SanskritNew in SanskritMaryland in SanskritDecrease in SanskritEsurient in SanskritSuppuration in SanskritGraspable in SanskritSlave in SanskritSinning in SanskritBrow in SanskritFictitious in Sanskrit