Difference Sanskrit Meaning
अन्तरम्, अवशिष्टकम्, अवसायः, कलहः, खिलम्, परीशेषः, वादः, विप्रतिपत्तिः, विप्रलापः, विवादः, शेषः, शेषफलम्
Definition
विसङ्गस्य अवस्था भावो वा।
कस्याः अपि सङ्ख्यायाः अन्यस्याः सङ्ख्यायाः न्यूनीकरणम्।
विभाज्यस्य विभाजकेन भाजनं यदा क्रियते तदा शेषा अविभाज्यमाना सङ्ख्या।
अल्पस्य अवस्था भावो वा।
सदसद्विवेकबुद्धेः अन्तः स्थितम् अधिष्ठानम्।
प्राणिनाम् अनुसन्धान
Example
कार्ये उत्पन्नाः विसङ्गतयः दूरीकरणार्थे वेगेन प्रयतत।
व्यवकलनाद् अनन्तरं चत्वारः इति उत्तरं प्राप्तम्।
अस्य प्रश्नस्य समाधानं यदा कृतं तदा एकम् इति भागशेषाङ्कः प्राप्तः।
समयस्य अप्राचुर्यात् अहम् तत्र गन्तुम् अशक्नवम्।
अन्तरात्मनः
Cotton in SanskritRaise in SanskritMoon in SanskritWorld in SanskritDemolition in SanskritCalumniation in SanskritCognition in SanskritInstantly in SanskritWeaving in SanskritFrequently in SanskritAccepted in SanskritMightiness in SanskritInsemination in SanskritEnding in SanskritUnited in SanskritCoal in SanskritGautama in SanskritMaxim in SanskritBackwards in SanskritPresence Of Mind in Sanskrit