Difference Of Opinion Sanskrit Meaning
कलहः, वादः, विप्रतिपत्तिः, विप्रलापः, विवादः
Definition
यत्र अनेकेषां पुरुषाणां मतिवैचित्र्यं वर्तते।
कस्यापि विषये परस्परविषये वा प्रयुक्तं दूषितं जल्पनम्।
यस्य विषयस्य द्वौ अथवा अधिकाः विरोधिनः पक्षाः सन्ति तथा च यस्य सत्यतायाः निर्णयः न जातः।
Example
वैमत्यात् एतद् कार्यम् अपूर्णम्।
सः कलहस्य कारणं ज्ञातुं इच्छति।
रामश्यामयोः मध्ये वर्तमानस्य भूमिविषयस्य विवादस्य निर्णयः न जातः।
Systema Respiratorium in SanskritPersonification in SanskritCaution in SanskritBlazing in SanskritPublic in SanskritNettlesome in SanskritMarried Man in SanskritDefeated in SanskritSoaking in SanskritMultifariousness in SanskritWriter in SanskritRespect in SanskritDone in SanskritObligation in SanskritGood in SanskritCastrate in SanskritFeeding in SanskritLead in SanskritWary in SanskritPalaver in Sanskrit