Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Different Sanskrit Meaning

अनीदृश, असदृश, असमरूप, असमरूपिन्, भिन्नरूप, भिन्नरूपिन्, विषमरूपिन्, विसदृश

Definition

यः प्रतिरूपी नास्ति।
गणनशास्त्रे सङ्ख्यायाः विभागः।
यद् समतलं नास्ति।
सः पदार्थः यः केनापि सह मिश्रितः नास्ति।
यद् यथार्थं नास्ति।
पृथिव्याः ऊर्ध्वं दृश्यमानः अवकाशः।
सहायरहितः।
निर्गताः जनाः यस्मात्।
यद् प्राप्यम् नास्ति।
तेजोयुक्तम्।
यद् तुल्यं नास्ति।
यः सम्बन्धितः नास्ति।
सामंजस्यरहितम्।
दीर्घे अन्तरे।
यस्य विभाजनं जातम् य

Example

अस्मिन् मन्दिरे शिवस्य असमरूपाः प्रतिमाः सन्ति।
अद्य अध्यापकेन गृहकार्यार्थे भिन्नसङ्ख्यया सम्बन्धितः प्रश्नः दत्तः।
सः असमतलां भूमिं कृष्यर्थे समतलां करोति।
अधुना आपणे शुद्धं सुवर्णं न लभ्यते।
निरर्थकं मा वद।
विद्याधराः नभसि चरन्तिः।
एकाकी चिन्तयेन्नित्यं विविक्ते हितमात्मन