Difficult Sanskrit Meaning
कठिन, गहन, दुर्दम, विकट
Definition
प्रकृतेः विरुद्धः।
यद् विरलं नास्ति।
यद् यथार्थं नास्ति।
यः अत्यन्तं निकटः।
यस्य सीमा नास्ति।
अत्यन्तं सूक्ष्मम्।
अन्धकारेण युक्तः।
दुःखेन गमनीयस्थानादि।
यस्य गाधो नास्ति।
सङ्ख्यामात्रादीनां बाहुल्यम्।
तेजोयुक्तम्।
यत् सुकरं नास्ति।
बलेन सह।
प्रतिकूले सति तैक्ष्ण्यस्य प्रबोधः।
यः सम्बन्धि
Example
अद्यत्वे तस्मिन् अस्वाभाविकानि लक्षणानि दृश्यन्ते।
मृगः निबिडे वने गतः।
निरर्थकं मा वद।
अस्य सत्यता प्राप्त्यर्थं गभीरस्य अध्ययनस्य आवश्यकता अस्ति।
कृष्णस्य जन्म भाद्रपदमासस्य तमोमय्यां रात्रौ अभवत्।
अस्य कार्यार्थे तीक्ष्णा बुद्धिः अपेक्ष्यते।
Self-sufficing in SanskritGathered in SanskritJaunty in SanskritLiving in SanskritCurcuma Longa in SanskritCarpentry in SanskritUnbalanced in SanskritQuartz in SanskritTrodden in SanskritBaker's Dozen in SanskritSubstantially in SanskritShrink in SanskritBig in SanskritLearn in SanskritDestroyable in SanskritDirection in SanskritFenland in SanskritBlue in SanskritObscure in SanskritDrop in Sanskrit