Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Difficultness Sanskrit Meaning

कठिनता, काठीन्यम्

Definition

गतो भावम् अभावम्।
यत् सुकरं नास्ति।
अभावग्रस्तस्य अवस्था भावो वा।
सा स्थितिः या कार्यं बाधते।
कठीनस्य अवस्था भावो वा।
जनसमूहे प्रवर्तमानः कलहः यत्र केशाकेशि बाहवाबाहवि अपि भवति।
कस्यापि विषये परस्परविषये वा प्रयुक्तं दूषितं जल्पनम्।
वृक

Example

ग्रीष्मे जलस्य अभावः वर्तते। / सर्वेषामप्यभावे तु ब्राह्मणा रिक्थभागिनः।
युधिष्ठिरः यक्षस्य कूटानां प्रश्नानाम् उत्तराणि लीलया अददात् अनुजानां प्राणान् अरक्षत् च।
अभावग्रस्ततया पीडितोऽपि सन् तेन सत्यम् एव आचरीतम्।
जीवने काठीन्यं दृष्ट्वा यः न बिभेति सः वीरः इति ज्ञायते।
सः कलहस्य कारणं