Difficultness Sanskrit Meaning
कठिनता, काठीन्यम्
Definition
गतो भावम् अभावम्।
यत् सुकरं नास्ति।
अभावग्रस्तस्य अवस्था भावो वा।
सा स्थितिः या कार्यं बाधते।
कठीनस्य अवस्था भावो वा।
जनसमूहे प्रवर्तमानः कलहः यत्र केशाकेशि बाहवाबाहवि अपि भवति।
कस्यापि विषये परस्परविषये वा प्रयुक्तं दूषितं जल्पनम्।
वृक
Example
ग्रीष्मे जलस्य अभावः वर्तते। / सर्वेषामप्यभावे तु ब्राह्मणा रिक्थभागिनः।
युधिष्ठिरः यक्षस्य कूटानां प्रश्नानाम् उत्तराणि लीलया अददात् अनुजानां प्राणान् अरक्षत् च।
अभावग्रस्ततया पीडितोऽपि सन् तेन सत्यम् एव आचरीतम्।
जीवने काठीन्यं दृष्ट्वा यः न बिभेति सः वीरः इति ज्ञायते।
सः कलहस्य कारणं
City Of Brotherly Love in SanskritSealed in SanskritDesire in SanskritGet On in SanskritNanny in SanskritUnschooled in SanskritShrewmouse in SanskritOpium Poppy in SanskritDrudge in SanskritNectar in SanskritPlenty in SanskritShuttle in SanskritEven So in SanskritPolysemous in SanskritSunshine in SanskritSeven in SanskritTranquilising in SanskritFormer in SanskritComestible in SanskritCachexia in Sanskrit