Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Difficulty Sanskrit Meaning

असुविधा, कठिनता, काठीन्यम्

Definition

चेतसां प्रतिकूलः मनोधर्मविशेषः।
गतो भावम् अभावम्।
उद्विग्नस्य अवस्था भावो वा।
यत् सुकरं नास्ति।
अभावग्रस्तस्य अवस्था भावो वा।
सा स्थितिः या कार्यं बाधते।
कठीनस्य अवस्था भावो वा।
जनसमूहे प्रवर्तमानः कलहः यत्र केशाकेशि बाहवाबाहवि

Example

ग्रीष्मे जलस्य अभावः वर्तते। / सर्वेषामप्यभावे तु ब्राह्मणा रिक्थभागिनः।
उद्विग्नतायाः कारणात् अहं कार्यं कर्तुं न शक्नोमि।
युधिष्ठिरः यक्षस्य कूटानां प्रश्नानाम् उत्तराणि लीलया अददात् अनुजानां प्राणान् अरक्षत् च।
अभावग्रस्ततया पीडितोऽपि सन् तेन सत्यम् एव आचरीतम्।
जीवने काठीन्यं दृष्ट्वा यः न बिभेति सः