Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Dig Sanskrit Meaning

अवगम्, अवधारय, अवबुध्, उपलभ्, ऊह्, खन्, ग्रह्, ज्ञा, परिग्रह्, परिश्रमं कारय, बुध्, वाक्ताडनम्, विद्, विभावय, सम्प्रविश्

Definition

दोषारोपणम्।
कस्मिन् अपि विषये कम् अपि दोषी इति आशङ्क्य तस्य आरोपकथनम्।
उपहासार्थम् उपयुज्यमाना उक्तिः।
न अभिनिवर्त्य दर्शनम्।
वर्तमानां मृदम् अवस्थाप्य भूमौ विवरनिर्माणानुकूलः व्यापारः।
कस्मिन् अपि कठोरे वस्तुनि निशितेन वस्तुना कृतः अङ्कनानुकूलव्यापारः।
अङ्गुल्या यष्ट्या वा क्लेशकारकस्पर्शनानुकूलः व्यापा

Example

अविचार्य कस्यापि शीलस्य आक्षेपः अयोग्यः।/ विरुद्धमाक्षेपवचस्तितिक्षितम्।
भ्रष्टाचारस्य आरोपात् सः कार्यालयाद् निलम्बितः अस्ति।
सः पुनःपुनः वाक्ताडनं करोति।
सः मां कटाक्षेण पश्यति।
कृषिवलः क्षेत्रे कूपम् खनति।
सः श्वेतशैलपट्टके स्वनाम अभ्यलिखत्।
रामः माम् अङ्गुल्या आपीडयति