Digest Sanskrit Meaning
अपमानं सह्, उदरे जॄ, क्वथ्, जठरे जॄ, जरय, पच्, परिणमय, परिपच्, परिपाकं नी
Definition
कस्यचन कार्यस्य अन्तिमावस्थापर्यन्तं निर्वर्तनानुकूलः व्यापारः।
कानिचित् वस्तूनि एकस्मिन् स्थाने एकत्र वा स्थापनस्य क्रिया भावः वा।
भुक्तानां पदार्थानां जठरे पाचनानुकूलः व्यापारः।
वस्तूनां सङ्ग्रहणम्।
इतस्ततः आकृष्य एकत्र निबन्धनं संग्रहः
भक्षितं जठरे धारयित्वा तस्य रुधिरादिषु परिणतानुकूलः व
Example
कपिलः ऐतिहासिकानां वस्तूनां सङ्ग्रहं करोति।
गरिष्टं भोजनं सुलभतया जठरे न जीर्यति।
तस्य पार्श्वे ग्रन्थानां समुचितं संकलनम् अस्ति।
चतुष्पादं धनुर्वेदं शास्त्रग्रामम् ससंग्रहम् अचिरेणैव कालेन गुरुस्तावभ्यशिक्षयत्""[ह 89.7]
श्यामः किमपि खादित्वा जरयति।
सङ्ग्रहालये अग्नेः कारणात् केचन महत्त्वपूर्णाः सङ्ग्रहाः परिदग्धाः
Young Man in SanskritHumidity in SanskritInsult in SanskritPerspiration in SanskritLarceny in SanskritMidriff in SanskritResponse in SanskritBrush Off in SanskritPlant Life in SanskritUnderclothes in SanskritCow Pie in SanskritNew Moon in SanskritHard Liquor in SanskritLinseed in SanskritStealer in SanskritGossamer in SanskritSaffron in SanskritSteady in SanskritBoundless in SanskritNinety-eight in Sanskrit