Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Digested Sanskrit Meaning

क्वथित, जीर्ण, पक्व, प्रजीर्ण, रुचित

Definition

यः प्रकर्षेण कार्यक्षमः अस्ति।
यस्य कार्यादीनाम् अनुभवो अस्ति।
रसपूर्णं मृदु तथा च परिणतं फलम्/ कठीनस्य अन्नस्य मृदुभूतम् अन्नम्।
कञ्चित् वादं निर्णेतुं नियुक्तः विवादपदनिर्णेता।
भुक्तस्य अन्नस्य जठरे शरीरस्य धातुषु परिवर्तनम्।
कञ्चित् विवादं निर्णेतुं नियतेषु दलेषु कश्चित् एकः सदस्यः।
यद् क्वथ्यते

Example

अर्जुनः धनुर्विद्यायां निपुणः आसीत्।
अस्य कार्यस्य कृते अनुभविनः पुरुषस्य आवश्यकता अस्ति।
सः पक्वम् आम्रं खादति।
स्थेयस्य निर्णयः पक्षपातरहितः स्यात्।
भोजनस्य सम्यक् पाचनं न भवति चेत् मलावरोधः भवति।