Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Digestible Sanskrit Meaning

सुपाच्य

Definition

अल्पेनापि बलेन यः निष्पीड्यते।
यः नमनशीलः।
परिधीयते अनेन।
यस्य भारः अल्पः अस्ति।
यद् अत्यन्तम् अपकृष्टम् अस्ति।
विचाररहितः।
यस्य मूल्यम् न्यूनं जातम्।
सा मण्डलाकाररेखा यस्याः प्रत्येकः बिन्दुः मध्यबिन्दुतः समाने अन्तरे वर्तते।
यः सामान्यात् निम्नः अस्ति।
यद् परूषं

Example

एषः आम्रः पेलवः अस्ति।
एषः दण्डः नम्रः।
अस्य वृत्तेः परिधिं गणय।/ ""परिधेर्मुक्त इवोष्णदीधितिः।
पक्षम् अगुरु खलु।
तव अधमानि कृत्यानि दृष्ट्वा क्लान्तः अहम्।
विचारहीनैः कथनैः कठिनायाः समस्यायाः समाधानं न प्राप्यते।
सः पुस्तिकायां वर्तुलम् आलेखति।
सीता कन्दले स्वरे गायति।
तस्य