Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Digestion Sanskrit Meaning

जरणम्, जीर्णम्, जीर्णिः, परिणतिः, परिपक्वता, परिपाकः, पाकः, पाचनम्

Definition

क्रियायाः अन्तः।
कृतस्य कर्मणः फलम्।
क्लेशदायिनी गतिः।
खाद्यपदार्थस्य रसग्रहणानुभवः।
भुक्तस्य अन्नस्य जठरे शरीरस्य धातुषु परिवर्तनम्।

यद् क्वथ्यते।
परिपक्वस्य अवस्था भावो वा।

Example

तस्य कार्यस्य परिणामः विपरितः जातः।
महात्मा अकथयत जनैः कर्मफलं प्राप्यते एव। / अनुबन्धं च संप्रेक्ष्य विपाकांश्चैव कर्मणाम् उत्थानमात्मनश्चैव धीरः कुर्वीत वा न वा।
तस्य दुर्गतिं द्रष्टुम् न शक्नोमि अतः मया सः रक्षितः।
भोजनस्य सम्यक् पाचनं न भवति चेत्