Digestive System Sanskrit Meaning
पाचनतन्त्रम्
Definition
शरीरस्थः सः अङ्गसमूहः यः भोजनं पाचयति तथा च पाचनक्रियां सन्तुलयति।
भुक्तस्य अन्नस्य जठरे शरीरस्य धातुषु परिवर्तनम्।
Example
यदि पाचनतन्त्रं सम्यक्तया कार्यं न करोति तर्हि अजीर्णादयः रोगाः उद्भवन्ति।
भोजनस्य सम्यक् पाचनं न भवति चेत् मलावरोधः भवति।
Speak in SanskritTRUE in SanskritLife in SanskritHarm in SanskritSail in SanskritCategorisation in SanskritGuideline in SanskritFisherman in SanskritSaffron Crocus in SanskritPurify in SanskritSurcharge in SanskritFiction in SanskritHaste in SanskritUnintelligent in SanskritPitch-dark in SanskritArrival in SanskritVeranda in SanskritCupboard in SanskritJuicy in SanskritAuthorities in Sanskrit