Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Digestive System Sanskrit Meaning

पाचनतन्त्रम्

Definition

शरीरस्थः सः अङ्गसमूहः यः भोजनं पाचयति तथा च पाचनक्रियां सन्तुलयति।
भुक्तस्य अन्नस्य जठरे शरीरस्य धातुषु परिवर्तनम्।

Example

यदि पाचनतन्त्रं सम्यक्तया कार्यं न करोति तर्हि अजीर्णादयः रोगाः उद्भवन्ति।
भोजनस्य सम्यक् पाचनं न भवति चेत् मलावरोधः भवति।