Digger Sanskrit Meaning
खनकः, खननकारी, खातकः
Definition
यः खननकार्यं करोति।
यः छिद्रं कृत्वा चौर्यकर्म करोति।
यः आकरे कार्यं करोति।
आयसस्य वस्तुनः संहननस्य शब्दः।
Example
रामः खनकः अस्ति।
पुरा कारुचौराः चौर्यकार्ये एव व्यग्राः सन्ति।
आकरस्य पृष्ठभागः जलेन आपूरितः अतः केचन आकरिकाः बहिः आगमने असमर्थाः।
Chivvy in SanskritEbony in SanskritQuiz in SanskritAstonished in SanskritClew in SanskritWooing in SanskritArticle Of Clothing in SanskritWasting in SanskritDegenerate in SanskritHimalayas in SanskritEssay in SanskritCity in SanskritReaction in SanskritUpstart in SanskritCoriandrum Sativum in SanskritHide And Go Seek in SanskritDeportation in SanskritSeek in SanskritSociety in SanskritNice in Sanskrit