Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Digger Sanskrit Meaning

खनकः, खननकारी, खातकः

Definition

यः खननकार्यं करोति।
यः छिद्रं कृत्वा चौर्यकर्म करोति।
यः आकरे कार्यं करोति।
आयसस्य वस्तुनः संहननस्य शब्दः।

Example

रामः खनकः अस्ति।
पुरा कारुचौराः चौर्यकार्ये एव व्यग्राः सन्ति।
आकरस्य पृष्ठभागः जलेन आपूरितः अतः केचन आकरिकाः बहिः आगमने असमर्थाः।