Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Digit Sanskrit Meaning

अङ्कः, अङ्गुरिः, अङ्गुलिः, करपल्लवः, करशाखा, कराग्रपल्लवः, शक्करी

Definition

परीक्षायाम् अर्जिताः अङ्काः।
चेतसां प्रतिकूलः मनोधर्मविशेषः।
कज्जलस्य अङ्कनं यद् बालकानां दुष्टशक्तेः रक्षणार्थं क्रियते।
सुखासने उरुजङ्घयोर्मध्यभागस्य ऊर्ध्वभागः।
शरीरावयवविशेषः पाणिपादयोः शाखा।
तत् कर्म यद् अस्मिन् लोके अनुत्तमः तथा च परलोके अनिष्टं फलं जनयति।
अर्कवृक्षजातीयः बहुवर्षी क्षुपः।
प्रत्यक्षनेतृचरितो रसभावससुज्ज्वलः भवेदगू

Example

हिन्दीविषये प्रतिशतं मम सप्तति अर्जितगुणाः।
माता बालकस्य मुखोपरि अङ्कनं करोति।
बालकः मातायाः अङ्के खेलति।
तस्य दक्षिणे हस्ते षड् अङ्गुलयः सन्ति।
कबीरस्य मते असत्यवदनं पापम् अस्ति।
मन्दारस्य क्षीरं नेत्रार्थे हानिकारकम् अस्ति।
नाटके अग्रिमस्य अङ्कस्य विषयस्य बीजानि पूर्वभागे सन्ति।
अस्य पत्रिकायाः एषः द्वितीयः