Dignified Sanskrit Meaning
आत्माभिमानिन्, मानिन्, स्वाभिमानिन्
Definition
पदादिभिः यस्य सम्मानः जातः।
येन प्रतिष्ठा लब्धा।
यस्य अहङ्कारो विद्यते।
गौरवेण युक्तः।
यस्य सम्माननं कृतम्।
यस्मिन् दीप्तिः अस्ति अथवा यस्य वर्णः आभायुक्तः अस्ति।
यः स्वस्य प्रतिष्ठां गौरवं वा अभिमन्यते।
यस्य अभिमानः वर्तते।
तेजयुक्तम्।
Example
सः भारतभूषण इति उपाध्या विभूषितः कृतः।
पण्डित महेशः स्वस्य क्षेत्रे प्रतिष्ठितः व्यक्तिः अस्ति।
गर्विताः जनाः प्रजार्थे अभिशापरूपाः सन्ति।
विश्वे भारतदेशस्य गौरवपूर्णं स्थानम् अस्ति।
सभाध्यक्षेण सभायाम् उपस्थिताः विद्वांसः पुष्पगुच्छेन सम्मानिताः सन्ति।
प्राच्यदेशात् आगतेन तेन दूतेन तत् द्य
Kind-hearted in SanskritAbandoned in SanskritUnwavering in SanskritRock in SanskritRailroad in SanskritShylock in SanskritGoing in SanskritTwisting in SanskritAssignment in SanskritConstant Quantity in SanskritBeingness in SanskritDrill in SanskritGeologist in SanskritUnknown in SanskritDay Of The Week in SanskritPall in SanskritDecorated in SanskritSurname in SanskritEpilepsy in SanskritException in Sanskrit