Dilapidated Sanskrit Meaning
जर्जर, जीर्ण, भग्न, शीर्ण
Definition
यद् पुराणत्वात् अपक्षीणप्रायम्।
यः भग्नः छिन्नः वा।
यः अवदारितः।
सुगन्धिता वनस्पतिः।
Example
वासांसि जीर्णानि यथा विहाय नवानि गृह्णाति नरोऽपराणि तथा शरीराणि विहाय जीर्णान्यन्यानि संयाति नवानि देही।
सः जीर्णानि वस्तूनि अपि क्रीणाति।
अस्य भग्नस्य ऐतिहासिकभवनस्य निष्कृतिः आवश्यकी।
सः स्थविरम् उन्मूलयति।
Sunray in SanskritHouse in SanskritMake in SanskritWestern in SanskritHurry in SanskritPseud in SanskritHousehold in SanskritCommendable in SanskritDubiousness in SanskritUndershirt in SanskritLevel in SanskritSeparateness in SanskritGrasp in SanskritGrinder in SanskritGall in SanskritFace Fungus in SanskritPomelo in SanskritSanskrit in SanskritDegraded in SanskritDeafness in Sanskrit