Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Dilapidated Sanskrit Meaning

जर्जर, जीर्ण, भग्न, शीर्ण

Definition

यद् पुराणत्वात् अपक्षीणप्रायम्।
यः भग्नः छिन्नः वा।
यः अवदारितः।
सुगन्धिता वनस्पतिः।

Example

वासांसि जीर्णानि यथा विहाय नवानि गृह्णाति नरोऽपराणि तथा शरीराणि विहाय जीर्णान्यन्यानि संयाति नवानि देही।
सः जीर्णानि वस्तूनि अपि क्रीणाति।
अस्य भग्नस्य ऐतिहासिकभवनस्य निष्कृतिः आवश्यकी।
सः स्थविरम् उन्मूलयति।