Dilapidation Sanskrit Meaning
अपचयः
Definition
कस्यापि वस्तुनः अस्तित्वस्य समाप्तिः।
सः नाशः यः मन्दगत्या भवति।
सा क्रिया यया पदार्थाः सामान्यपदार्थेषु विघटिताः भवन्ति वा सामान्यतया उत्सर्ज्यन्ते।
स्वस्वत्ववियोगः।
Example
विनाशे काले बुद्धिः विपरीता भवति।
तेन राजयक्ष्मणा पीडितपुत्रः उपचारार्थे नगर्यां नीतः।
वृद्धावस्थायां स्मरणशक्तेः ह्रासः भवति।
स्वास्थ्यस्य कृते अपचयः सम्यक् भवितुम् अर्हति।
धनस्य अपचयस्य अनन्तरमपि तस्य बोधः न अभवत्।
Companionship in SanskritGo Under in SanskritLustrous in SanskritUnclearness in SanskritProdigal in SanskritWrongful Conduct in SanskritListening in SanskritGarmented in SanskritTenaciousness in SanskritGuide in SanskritLacerate in SanskritFault in SanskritInquiry in SanskritHimalayan Cedar in SanskritNonvoluntary in SanskritWeighty in SanskritHuman Death in SanskritImpregnable in SanskritStrong in SanskritOffer in Sanskrit