Dilemma Sanskrit Meaning
वैक्लव्यम्, सम्भ्रमः
Definition
चेतसां प्रतिकूलः मनोधर्मविशेषः।
स्वीकारास्वीकारयोः स्थितिः।
सा मनोवस्था या अशान्तिदुविधादीनां कारणात् उत्पद्यते।
अनिष्टस्य सम्भावनया मनसि जाता कल्पना।
एकं वस्तु दृष्ट्वा तत् स्थाने अन्यस्य ज्ञानम्।
सः प्रश्नः यस्य समाधानं सहजतया न प्राप्यते।
तद् ज्ञानम् यस्मिन् संदे
Example
धनं याचित्वा भवता अहम् सम्भ्रमे नीता।
अस्य कार्यस्य समापनस्य चिन्ता मम मनसि अहोरात्रं वर्तते।
तस्य मनसि दुर्घटनायाः आशङ्का जाता।
रज्जुं दृष्ट्वा सर्पस्य भ्रमः जातः।
मे मनसि तस्य विषये संशयः वर्तते। /मनस्तु मे संशयमेव गाहते [कु.5.46]
वटसावित्रीव्रते वटवृक्षे सूत्रस्य अष्टाधिकैकशतवा
Fall in SanskritCinch in SanskritArtistry in SanskritGood in SanskritVery in SanskritBeing in SanskritOlfactory Organ in SanskritImpeding in SanskritDisenchantment in SanskritTrodden in SanskritMan in SanskritDecease in SanskritTuesday in SanskritAbattoir in SanskritCloth Covering in SanskritHindering in SanskritDryness in SanskritPostbox in SanskritGo Away in SanskritHolograph in Sanskrit