Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Diligence Sanskrit Meaning

अभ्यासः

Definition

शारीरकानि कष्टानि।
दृढतापूर्वकं निरन्तरं कस्मिन्नपि कार्ये कृता क्रिया।
कार्यसिद्ध्यर्थे कृताः कठोराः परिश्रमाः।
उष्णस्य समयः।
सा नियमस्थितिः या इन्द्रियनिग्रहणार्थे धारयन्ति।
शरीरस्य अस्वस्थतासूचकः दाहः।

स्वायम्भुवमनोः तिसृषु पुत्रीषु एका पुत्री।
परिश्रमपूर्वकं श्रद्धया च क्रियमाणा क्रिया उपासना वा यया किमपि विशिष

Example

परिश्रमैः प्रेयं श्रेयम् अपि प्राप्तुं शक्यते।
एकलव्यः अभ्यासेन एव धनुर्विद्यां अधीतवान्।
अर्जुनः अभ्यासेन एव महान् धनुर्धरः अभवत्।
ग्रीष्मे तृष्णा वर्धते।
दस्युः रत्नाकरः कठोरेण तपसा वाल्मीकिः अभवत्।
सः ज्वरेण पीडितः अस्ति।

आकूत्याः पाणिग्रहणं र