Diligent Sanskrit Meaning
अनन्यचित्त, अनन्यमनस्क, एकाग्रचित्त
Definition
कस्यापि कार्ये अभ्यासे वा निःशेषेण निमज्जति।
यस्य चित्त स्थिरम् अस्ति।
यः परिश्रमान् करोति।
एकस्मिन् कार्ये एव चित्तस्य एकाग्रता।
यः परिश्रमं करोति।
Example
ईश्वरचिन्तने मग्नः अस्ति सः।
प्रशान्तः व्यक्तिः विपत्तिभ्यः न बिभेति।
उद्यमशीलः नित्यं सफलो भवति।
अनन्यचित्तः सः कार्यं करोति।
परिश्रमी अवश्यं सफलतां प्राप्नोति।
Upstart in SanskritCytoplasm in SanskritKilling in SanskritOvercharge in SanskritChop-chop in SanskritDevotedness in SanskritUnwritten in SanskritDeceive in SanskritRumble in SanskritUnwholesomeness in SanskritBody Fluid in SanskritWatch in SanskritPile in SanskritBreathe in SanskritBody in SanskritHalf Sister in SanskritPlacate in SanskritWear in SanskritMale Monarch in SanskritCult in Sanskrit