Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Dim Sanskrit Meaning

अप्रतीत, अव्यक्त, अस्पष्ट, अस्फुट, मतिमन्द, मन्दबुद्धि

Definition

यस्य अनुभूतिः ज्ञानेन्द्रियैः न जायते।
यद् न ज्ञातम्।
यद् स्पष्टं नास्ति।
यत् सुकरं नास्ति।
यः पुष्पितः नास्ति।
यः प्रसन्नः नास्ति।
कार्यनिर्वर्तनात्मकः व्यापारः।
प्रारब्ध-कार्य-समाप्त्यनुकूलः व्यापारः।
स्पष्टं न दृश्यमानः।
किमपि वस्तु एकस्मात् स्थानात् अन्यस्मिन् स्थाने स्थापनानुकूलः व्यापा

Example

ईश्वरः इन्द्रियातीतः अस्ति।
तेन अस्मिन् विषये गुप्ता वार्ता कथिता।
बालकः अस्पष्टायां भाषायां वदति।
युधिष्ठिरः यक्षस्य कूटानां प्रश्नानाम् उत्तराणि लीलया अददात् अनुजानां प्राणान् अरक्षत् च।
अपुष्पितं पुष्पं मा उत्पाटय।
रामस्य आचरणेन गुरुजनाः रुष्टाः अभवन्।