Diminish Sanskrit Meaning
अपहा, अल्पय, अल्पीभू, क्षि, परिहा, ह्रस्
Definition
कस्याः अपि सङ्ख्यायाः अन्यस्याः सङ्ख्यायाः न्यूनीकरणम्।
कस्माद् अपि वस्तुनः कस्याः अपि संङ्ख्यायाः वा तदवयवभूतस्य अंशस्य क्षयात्मकः व्यापारः।
अधिकमात्रायाः न्यूनमात्रिकस्य परिहानानुकूलः व्यापारः।
महत्त्वन्यूनीकरणानुकूलः व्यापारः।
कस्यापि वस्तुनः क्षयस्य क्रिया।
Example
व्यवकलनाद् अनन्तरं चत्वारः इति उत्तरं प्राप्तम्।
शासनेन दैनंदिने व्यवहारे ये वस्तूनि आवश्यकानि तेषां मूल्यानि न्यूनीकृतानि।
सः गणनायै पञ्चदशभ्यः सप्त औनयत्।
अम्बानीबन्ध्वोः विवादः तेषाम् अंशभागान् अवपातयति।
आरक्षकाः अपराधानां न्यूनीकरणम् इच्छन्ति।
Ink in SanskritRelease in SanskritWestward in SanskritCloth Covering in SanskritHard Drink in SanskritSmoking in SanskritTurgid in SanskritGatekeeper in SanskritSheep in SanskritRepress in SanskritFracture in SanskritDecease in SanskritArable in SanskritProduce in SanskritLaden in SanskritPeacock in SanskritNumida Meleagris in SanskritLignified in SanskritBreeze in SanskritWet in Sanskrit