Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Diminution Sanskrit Meaning

अपक्षयः, अपचयः, अल्पीभवनम्, अल्पीभावः, उपक्षयः, न्यूनीभवनम्, परिहाणिः, परिहानिः, प्रत्यवायः, ह्रासः

Definition

क्षयानुकूलः व्यापारः।
अल्पस्य अवस्था भावो वा।
देवतादीनां विशिष्टे कार्यार्थे संसारे प्राणिनां शरीरं धारयित्वा पृथिव्याम् आगमनम्।
गतो भावम् अभावम्।
सः गुणः यः असाधुः।
कस्यपि स्थाने विशिष्टे समये घटितः प्रसङ्गः।
उन्नतस्थानात् अधोगमनस्य क्रिया।
प्रमाणरूपेण साक्षीरूपेण वा गृहीतः लेखादीनाम् अंशः।
नद्यादीनां जलाशयानां तट

Example

वर्षायाः अभावात् नदीजलं क्षीयते।/ प्रतिक्षणमयं कायः क्षीयमाणो न लक्ष्यते।
समयस्य अप्राचुर्यात् अहम् तत्र गन्तुम् अशक्नवम्।
प्रभुरामचन्द्रस्य अवतारः त्रेतायुगे अभवत्।
ग्रीष्मे जलस्य अभावः वर्तते। / सर्वेषामप्यभावे तु ब्राह्मणा रिक्थभागिनः।
दुर्गुणः सदा परिहर्तव्यः।