Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Din Sanskrit Meaning

कोलाहलः, कोलाहलम्

Definition

जनसमूहे प्रवर्तमानः कलहः यत्र केशाकेशि बाहवाबाहवि अपि भवति।
जनसमूहस्य उच्चैः स्वरेण नदथुः।
तालविशेषः।

अकस्माद् उद्भूता विनाशकारिणी घटना।

Example

शृगालं दृष्ट्वा मेषपालः भोः त्राहि माम् त्राहि माम् शृगालः आगतः इति व्यरौत्।/ ऊर्ध्वबाहुः विरौमि एषः न च कश्चित् श्रुणोति माम्।
कोलाहलं श्रुत्वा माता कक्षे अगच्छत्।
बालकाः छदौ कोलाहलं कुर्वन्ति।

वानरैः विध्वंसः आरब्धः।