Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Dip Sanskrit Meaning

अभिप्रगाहय, अवगाहय, आप्लावय, कोषछेत्ता, निमज्जनम्, निमज्जय, मज्जय, विगाहय

Definition

क्षयानुकूलः व्यापारः।
यस्य गाधो नास्ति।
बोध्दुं कठिनम्।
उन्नतावस्थायाः अधोगमनम्।
वस्तुगततत्त्वानां न्यूनीभवनानुकूलः व्यापारः।
भुव्याः अन्तर्गतः तलः।
जले गाहनस्य क्रिया भावो वा।
कस्मिञ्चित् वस्तूनि स्थानादिषु च अन्तः गमनस्य क्रिया।
कीर्तेः यशसः वा मलिनीकरणानुकूलः व्यापारः।
जले वा द्रवपदार्थे वा आप्लवनप्रेरणानुकू

Example

वर्षायाः अभावात् नदीजलं क्षीयते।/ प्रतिक्षणमयं कायः क्षीयमाणो न लक्ष्यते।
एषा दुर्बोध्या घटना अस्य समाधानम् अपि कठिनम्।
दुर्गुणैः अधःपतनं भवति।
अन्धः पुरुषः गर्ते पतितः।
सः नद्यां पुनःपुनः निमज्जनं करोति।
अत्र बहिस्थानां जनानां कृते