Diplomacy Sanskrit Meaning
सयुक्तिकम्
Definition
बुद्धेः सत्वम्।
युक्त्या सह।
व्यवहारे कुशलस्य भावः।
योग्य-अयोग्ययोः ज्ञानम्।
व्यक्तिषु राष्ट्रेषु वा पारस्पारिकेषु व्यवहारेषु उपयुक्ता नीतिः।
संवेदशीलायां परिस्थितौ जनानां कुशलतया पालनम् ।
Example
सः स्वस्य बुद्धिमत्तायाः बलेनैव कार्ये सफलतां प्राप्तवान्।
सयुक्तिकं कार्यं सुलभं भवति।
तस्य व्यवहारकुशलता अस्माकम् अतीव प्रिया।
विपत्तौ विवेकेन आचरणीयम्। / नीरक्षीरविवेके हंसालस्यं त्वमेव तनुषे चेत्।
कूटनीत्या अशक्यानि कार्याणि अपि शक्यानि भवन्ति।
सर्वेषु विवेकिता भवत्येव इति नास्ति ।
Thence in SanskritSoak Up in SanskritNose in SanskritUtilization in SanskritTranslation in SanskritFine-looking in SanskritBranch Of Knowledge in SanskritRama in SanskritQuilt in SanskritStrong in SanskritForty-eighth in SanskritStrict in SanskritAbduct in SanskritSupporter in SanskritUrn in SanskritLanguish in SanskritRoar in SanskritRuby in SanskritHate in SanskritFeeding in Sanskrit