Diplomat Sanskrit Meaning
कूटनीतिज्ञः
Definition
राजनीतिसम्बन्धी।
यः व्यवहारे कुशलः।
यः कूटनीतेः ज्ञाता अस्ति।
सः दूतः यः कस्यापि राज्यस्य राष्ट्रस्य वा प्रतिनिधिरूपेण अन्यराज्ये राष्ट्रे वा नियुज्यते।
यः राजनीतिक्षेत्रे नेतृत्वं करोति।
Example
राजनैतिक्याः स्पर्धायाः कारणात् एकः नेता घातितः।
व्यवहारचतुराः सर्वान् प्रसाद्य स्वकार्यभागं साधयन्ति।
कौटिल्यः एकः ख्यातः कूटनीतिज्ञः आसीत्।
पाकिस्ताने भारतराष्ट्रस्य राजदूतः नैकवारम् अपमानितः इति
Pm in SanskritPurport in SanskritImplicit in SanskritForty-second in SanskritGarbanzo in SanskritHeated in SanskritPrivate in SanskritBosom in SanskritCover Up in SanskritWear Upon in SanskritProfound in SanskritAdmit in SanskritPascal Celery in SanskritUncertain in SanskritGarner in SanskritWithdraw in SanskritQuint in SanskritCome in SanskritRow in SanskritRecount in Sanskrit