Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Direction Sanskrit Meaning

आशा, उपदेशः, ककुप, ककुभः, गौः, दिक्, देशना, देष्ट्रम्, निदेशः, निदेशिनी दिशा, निर्देशः, मन्त्रणम्, मर्शनम्, शिष्टिः, हरितः, हरित्

Definition

अवयवविशेषः, ओष्ठौ च दन्तमूलानि दन्ता जिह्वा च तालु च गलो गलादि सकलम् सप्ताङ्गं मुखम् उच्यते।
कनीयांसः ज्येष्ठस्य वा विशिष्टस्य कार्यस्य विधेः उपवर्णनम्।
क्षितिजस्य कल्पितेषु चतुर्षु विभागेषु एकः।
हितकारकं कथनम्।
इक्षुसदृशा वनस्पतिः यस्याः दण्डः लेखन्यादीनां निर्माणे उपयुज्यते।
अव

Example

ज्येष्ठानां आज्ञायाः पालनं कर्तव्यम्। / पितुः आज्ञया रामः वनवासे गच्छति स्म।
सः आचार्यस्य निर्देशम् अनुसृत्य सफलीभूतः।
भगवद्गीतायां श्रीकृष्णेन दत्तः उपदेशः मानवसमाजस्य कल्याणार्थे अस्ति।
श्यामः इक्ष्वालिकस्य लेखन्या लिखति।
बालस्य कपोलौ उन्नतौ।
तस्य भ्रातुः देशः न ज्ञातः