Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Directly Sanskrit Meaning

अकालिकम्, अनुष्ठु, अनुष्ठुष्ठुया, आः, आपाततः, आरात्, आशु, झटिति, द्राक् अकालहीनम्, निःसंकोचम्, मनाक्, शीघ्रम्, सकृत्, सत्वरम्, सद्यः, सपदि, सहसा

Definition

यद् शङ्कितः नास्ति।
चिन्तायाः विरहितत्वम्।
शीघ्रस्य अवस्था भावो वा।
यत् सुखेन कर्तुं शक्यते।
पृष्ठेन शयानः।
यस्य कापि चिन्ता नास्ति।
त्वरया सह।
भयविरहितः।
संकोचेन विना।
समानं स्थलं यस्मिन् उच्चनीचत्वं नास्ति।
संकोचरहितः।
कार्ये अतिशयितः वेगः यः अनुचि

Example

महाभारतयुद्धात् अनन्तरं पाण्डवैः निःशङ्कैः राज्यं कृतम्।
सः स्वकक्षे निश्चिन्ततया अस्वपित्।
ईश्वरस्य प्राप्त्यये भक्ति इति सुगमो मार्गः।
भुक्त्वा उत्तानेन न शयितव्यम्।
यावत् कन्यायाः विवाहः न भवति तावत् पितरौ निश्चिन्तौ न भवतः।
वत्स, निर्भयः खलु त