Director Sanskrit Meaning
निर्देशकः, प्रबन्धनिदेशकः
Definition
यः सभायाः संस्थायाः वा प्रमुखः।
यः कस्यापि प्रकारस्य निर्देशं मार्गदर्शनं वा करोति।
चित्रपटादिषु सः अधिकारी यः नटानां वेशभूषादीनि तथा च तत्रस्थ दृश्यानां स्वरुपं निश्चिनोति।
केषांचन संस्थादीनां प्रधानः अधिकारी।
कस्यापि संस्थायाः सः अधिकारी यः संस्थायाः कार्यादिषु निरीक्षणं करोति तेषां प्रति उत्तरदायी च अस्ति।
कस्याप
Example
सर्वसम्मतिपूर्वकः पंडित रामानुजः अस्याः संस्थायाः अध्यक्षः अभवत्।
वयम् एतद् कार्यं कुशलस्य निर्देशकस्य मार्गदर्शनात् एव कुर्मः।
अस्य चित्रपटस्य निर्देशकः सुभाष-घई-महोदयः अस्ति।
अस्य संस्थायाः निदेशकः एकः विद्वान् पुरुषः अस्ति।
रामस्य
Hot in SanskritEnrollment in SanskritSplendiferous in SanskritHeroic in SanskritUnknown in SanskritWeaving in SanskritChemical in SanskritBunco in SanskritRummy in SanskritCompulsory in SanskritMight in SanskritContraceptive in SanskritBore in SanskritShade in SanskritSteel in SanskritAnt in SanskritMajor in SanskritJenny in SanskritHovel in SanskritFeigning in Sanskrit