Dirty Sanskrit Meaning
पङ्कदूषित, मलदूषित, मलिन, मलीमस, समल
Definition
यत् शुद्धम् नास्ति।
यस्माद् तेजाः निर्गतम्।
यद् शुद्धं नास्ति।
यस्य कान्तिः धूसरा।
यद् धर्मम् अनु पवित्रं नास्ति।
यः विद्याभ्यासं करोति।
दधिमन्थनाद् प्राप्तः द्रवपदार्थः।
यः पापं करोति।
घृणार्थे योग्यः।
न अच्छः।
तत् कर्म यद् अस्मिन् लोके अनुत्तमः तथा च परल
Example
अशुद्धं जलं स्वास्थ्यार्थे हानिकारकम् अस्ति।
चिन्तायाः तस्य मुखं निस्तेजः अभवत्।
एतद् घृतम् अशुद्धम् अस्ति।
मातरं दृष्ट्वा म्लानं पुत्रमुखं प्रकाशितम्।
अपवित्रं स्थानं गङ्गाजलस्य सिञ्चनेन पवित्रं भवति इति हिन्दुधर्मस्य मान्यता।
अस्यां कक्षायां पञ्चविंशति छात्राः सन्ति।
श्यामः तक्रं पिबति।
धा
Jazz Around in SanskritMale Horse in SanskritSettlement in SanskritSlave in SanskritCutis in SanskritSawan in SanskritProtector in SanskritLooker in SanskritChameleon in SanskritPeace in SanskritSoul in SanskritIll in SanskritPepper in SanskritGood in SanskritDelight in SanskritResistance in SanskritJabber in SanskritMake in SanskritHideous in SanskritNorthwestward in Sanskrit