Disabled Sanskrit Meaning
अपोगण्डः, पोगण्डः, विकलाङ्गः
Definition
कामस्य देवता।
यस्य शरीरं नास्ति।
सः यस्य कञ्चित् अङ्गं कार्यं कर्तुम् असमर्थम्।
चक्षुः कोणः।
यः कार्ये अक्षमः।
Example
विकलाङ्गानां मनुष्याणां सहाय्यं करणीयम्।
कामदेवेन शिवस्य क्रोधाग्निः दृष्टः।
वेतालादयः अनङ्गाः सन्ति।
अत्र विकलाङ्गाः पाठ्यन्ते।
भवतः अपाङ्गे कल्कः वर्तते।
विकलाङ्गस्य देवरस्य पर्यवेक्षणं मया एव करणीयम्।
Seeded in SanskritBelow in SanskritRed-hot in SanskritPrecious in SanskritCome in SanskritExpiation in SanskritPolar in SanskritOath in SanskritHouse in SanskritTend in SanskritHead in SanskritOffice in SanskritMaths in SanskritSparge in SanskritSnare in SanskritUnsighted in SanskritInvoluntary in SanskritRing in SanskritLodge in SanskritWet in Sanskrit