Disagreeable Sanskrit Meaning
अनभिमत, अनभीष्ठ, अनिष्ट, अप्रिय, असम्मत
Definition
यद् प्रियं नास्ति।
यः प्रियः नास्ति।
यद् अपेक्षितं नास्ति।
यः साधुः नास्ति।
यः रुचिकरः नास्ति।
यः सम्मन्यते।
यत् सम्मतं नास्ति।
Example
आवश्यकता वर्तते इत्यतः तेन अप्रियं वस्तु अपि क्रीतम्।
अप्रियं वचनं मा वद।
अनपेक्षितस्य वस्तुनः प्रापणं सुखकारकम्।
अरुचिकरं कार्यं न करणीयम्।
अस्य प्रस्तावस्य असम्मताः जनाः हस्तान् उन्नयन्तु।
कदाचित् असम्मतं प्रस्तावम् अपि स्वीकुर्वन्ति।
Rich Person in SanskritEventide in SanskritLap in SanskritWritten Report in SanskritPower in SanskritAssailant in SanskritNew in SanskritStunned in SanskritTime Limit in SanskritUnfortunate in SanskritFeast in SanskritFlinty in SanskritPackage in SanskritPursuit in SanskritAffront in SanskritDream in SanskritStranger in SanskritWrap Up in SanskritUnderwater in SanskritGenus Lotus in Sanskrit