Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Disagreement Sanskrit Meaning

अनैक्यम्, मतान्तरम्, वैमत्यम्

Definition

कस्मिन्नपि विषये कार्ये वा सहमतिहीनता।
अस्वीकरणस्य क्रिया।
यत्र अनेकेषां पुरुषाणां मतिवैचित्र्यं वर्तते।
कस्मिन्नपि वस्तुनि पदार्थे वा जातः छेदः।
कमपि विषयमधिकृत्य खण्डनमण्डनात्मिका चर्चा।
जनेषु परस्परेषु विरोधिभावनायाः उत्पादनम्।
न्यायालये अभियोगे साक्षीवादस्य प्रश्नोत्तराणां च अनन्तरम् अभिवक्त्रोः मध्ये जायम

Example

सभासदानां वैमत्यात् एतद् प्रकरणम् अपूर्णम् एव अवतिष्ठते।
प्रधानाचार्येण मम पत्रस्य विषये अस्वीकृतिः प्रदर्शिता।
वैमत्यात् एतद् कार्यम् अपूर्णम्।
भूकम्पेन भूम्यां नैके भङ्गाः जाताः।
अत्यधिकेन वादेन कार्यं नश्यति।
भेदम् उत्पाद्य शासनं करणीयम् इति आङ्ग्लजनानां नीतिः