Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Disallow Sanskrit Meaning

निवारय, निषिध्, प्रतिवारय, प्रतिषिध्, वारय, विनिवारय

Definition

असंमत्या विरोधानुकूलव्यापारः।
अन्यं तुच्छं मत्वा निष्कासनानुकूलः व्यापारः।
पादेन आहननानुकूलः व्यापारः।

Example

सः मम सूचनां विमन्यते।
सः दरिद्रं भ्रातरं तिरस्करोति।
बालकः क्रोधात् पुरः स्थापितं दुग्धस्य चषकं पादेन प्रहरति।