Disappear Sanskrit Meaning
अपनिली, अवनश्, नश्, निली, प्रली, लुप्, विली
Definition
अदर्शनविशिष्टः।
यः पलायते।
भवनोच्छेदनानुकूलः व्यापारः।
विपत्तौ भयात् पराङ्मुखीभवनानुकूलव्यापारः।
चाक्षुषविषयाभवनानुकूलः व्यापारः।
अदर्शनानुकूलः व्यापारः।
Example
अधुना डायनासोर इति लुप्तः प्राणी।
इदानीं क्रमेण प्राणिनां प्रजातयः अस्तं गच्छन्ति।
भीरुः युद्धात् पलायते।
सूर्यः मेघेषु गूहति।
तस्याः स्मितं प्रलीयते।
Organize in SanskritFreeze Out in SanskritPlaintiff in SanskritRuin in SanskritUnhurriedness in SanskritHorseman in SanskritUnnumerable in SanskritPrognostication in SanskritTrench in SanskritWittingly in SanskritPolestar in SanskritNear in SanskritTest in SanskritMamilla in SanskritWeary in SanskritWaterbird in SanskritDaytime in SanskritDrunk in SanskritCorral in SanskritFenugreek Seed in Sanskrit