Disapproval Sanskrit Meaning
असम्मतिः, अस्वीकृतिः
Definition
कस्मिन्नपि विषये कार्ये वा सहमतिहीनता।
अस्वीकरणस्य क्रिया।
इच्छायाः अभावस्य अवस्था ।
Example
सभासदानां वैमत्यात् एतद् प्रकरणम् अपूर्णम् एव अवतिष्ठते।
प्रधानाचार्येण मम पत्रस्य विषये अस्वीकृतिः प्रदर्शिता।
यदि भवान् कस्मैचित् अपि अभ्यर्थने स्वमतं दातुं न इच्छति तर्हि भवान् नोटा इति पिञ्जं नुत्त्वा स्वस्य अरुचिं दर्शयितुं शक्नोति ।
Transmittable in SanskritDenial in SanskritPursue in SanskritUnrhymed in SanskritCamp in SanskritScarlet Wisteria Tree in SanskritPenis in SanskritAcquire in SanskritWidowman in SanskritUnbalanced in SanskritDefeated in SanskritAdmittible in SanskritGlass in SanskritHigh in SanskritDriving in SanskritProudly in SanskritFun in SanskritWell-lighted in SanskritNutritious in SanskritUncover in Sanskrit