Disarrangement Sanskrit Meaning
अनवस्था
Definition
उद्विग्नस्य अवस्था भावो वा।
कस्यापि वस्तुनः अस्तित्वस्य समाप्तिः।
व्यवस्थायाः अभावः।
एकं वस्तु दृष्ट्वा तत् स्थाने अन्यस्य ज्ञानम्।
जनसमूहे प्रवर्तमानः कलहः यत्र केशाकेशि बाहवाबाहवि अपि भवति।
कार्ये अनवधानात् अथवा हेलायाः भ्रंशः।
नियमभङ्गस्य क्रिया।
पुनः प
Example
कोलाहलं श्रुत्वा माता कक्षे अगच्छत्।
उद्विग्नतायाः कारणात् अहं कार्यं कर्तुं न शक्नोमि।
विनाशे काले बुद्धिः विपरीता भवति।
अनवस्थायाः कारणात् किमपि कार्यं न सम्पद्यते।
रज्जुं दृष्ट्वा सर्पस्य भ्रमः जातः।
दण्डम् अर्हसि त्वम् अस्य प्रमादस्य।
सेनायां व्यतिक्रमः निषिद्धः।
ग्रहाः प्रकारद्वयेन परावर्
Amount in SanskritSo Much in SanskritDelightful in SanskritHovel in SanskritAgni in SanskritExclusion in SanskritGleeful in SanskritUnruly in SanskritShare in SanskritCheck in SanskritCoriandrum Sativum in SanskritGovernor in SanskritFine in SanskritWorship in SanskritIncautiously in SanskritIraki in SanskritCaput in SanskritFive in SanskritVoter in SanskritIntoxicated in Sanskrit