Disaster Sanskrit Meaning
आपत्तिः, आपद्, महाविनाशः, विपत्तिः, विप्लवः
Definition
मन्दं भाग्यम्।
सा घटना या शोकं कष्टं वा जनयति।
अनिष्टघटनया जाता सा स्थितिः यया बहुहानिः संभवति।
अतीवहानियुक्ता दुर्घटना।
Example
एतद् भवतः दुर्दैवम यद् भवतः एकमात्रः पुत्रः मद्यपी अभवत्।
दुर्घटनायाः अनन्तरं तस्य स्वभावः परिवर्तितः।
सङ्कटे मतिः बद्धसदृशा जायते।
भोपालस्य वायोः आपत्तिः भारतदेशस्य औद्योगिकी आपत्तिः अस्ति।
Beyond in SanskritScarlet Wisteria Tree in SanskritComplacency in SanskritPigeon in SanskritIlliterate in SanskritFamily Line in SanskritMinute in SanskritWidowman in SanskritManoeuvre in SanskritRaise in SanskritCurrent in SanskritDrone in SanskritPickax in SanskritMonk in SanskritInitiator in SanskritAcquire in SanskritLetters Patent in SanskritPascal Celery in SanskritDiverting in SanskritDrift in Sanskrit