Discernible Sanskrit Meaning
अवेक्षणीय, आलोकनीय, दर्शनीय, दृश्य, प्रेक्षणीय
Definition
चिन्तनयोग्यम्।
रूपकादिभ्यः दृक्पातविषयरचना।
यस्य ज्ञानं नेत्रेण जायते।
यत् उद्दिश्य कार्यस्य प्रवृत्तिर् भवति।
वेधस्थानं यत् शस्त्रेण प्रह्रीयते।
द्रष्टुं योग्यः।
दृक्पथगोचराः स्थलघटनापदार्थादयः।
तद् काव्यं यस्य अभिनयं कुर्वन्ति।
यम् उद्दिश्य वार्ता भवति।
यद् उद्देश्यरूपेण स्थाप्यते।
लक्ष्यं
Example
एतद् चिन्तनीयं प्रकरणम्।
रूपकस्य अन्तिमे प्रवेशे घातकः ज्ञायते।
आकाशे नैकाः दृश्यमानाः तारकाः सन्ति।
अर्जुनस्य बाणेन नित्यं लक्ष्यं वेधितम्।
सः विहारार्थे प्रेक्षणीयान् स्थलान् गच्छति।
नाटकं दृश्यकाव्यम् अस्ति।
किमर्थं माम् लक्ष्यं करोषि।
अस्मिन् संवत्सरे गोधूमस्य उत्पादनस्य लक्ष्यः दशलक्षं टनपरिमाणम् अस्ति।
Planetary House in SanskritDew Worm in SanskritHeartsease in SanskritCast Aside in SanskritIntent in SanskritSpirits in SanskritSobriety in SanskritDissatisfaction in SanskritOccupied in SanskritObtuse in SanskritAmusive in SanskritTheater Stage in SanskritSweet in SanskritIn Real Time in SanskritHave in SanskritImbecile in SanskritChetah in SanskritSex in SanskritMoon-ray in SanskritProud in Sanskrit