Discerning Sanskrit Meaning
सूक्ष्मदर्शिन्
Definition
विवेकोऽस्यास्तीति।
तद् यन्त्रं येन दर्शनेन सूक्ष्माणि वस्तूनि अपि दर्शनयोग्यानि भवन्ति।
यस्याः बुद्धिः तीक्ष्णा अस्ति।
यः सुक्ष्मेक्षिया चिन्तेतुं शक्नोति।
Example
दृष्टादृष्टांस्तथा भोगान् वाञ्छमाना विवेकिनः दानानि च प्रयच्छन्ति पूर्णधर्माश्च कुर्वते।
वैज्ञानिकः प्रयोगशालायां सूक्ष्मदर्शिन्या अमीबा इति सूक्ष्मजीवं पश्यति।
तीक्ष्णबुद्धी मनोहरः एकः कुशलः क्रीडापटुः अस्ति।
सूक्ष्मदर्शी पुरुषः कस्यापि विषयस्य मूलान् कारणान् विश्लेषय
Dolourous in SanskritWorld in SanskritGuide in SanskritMagistrate in SanskritPrime in SanskritAfterward in SanskritHuman Knee in SanskritFearfulness in SanskritCollarbone in SanskritResponsibility in SanskritDevoid in SanskritNightcrawler in SanskritEgyptian Pea in SanskritMoth in SanskritPerfect in SanskritElderly in SanskritEffort in SanskritClear in SanskritRoad in SanskritSan Diego in Sanskrit