Discernment Sanskrit Meaning
दीर्घदृष्टिः, बुद्धितीक्ष्णता, विज्ञता, विवेकः
Definition
बुद्धेः सत्वम्।
युक्त्या सह।
योग्य-अयोग्ययोः ज्ञानम्।
निश्चयात्मिकान्तःकरणवृत्तिः यस्याः बलेन चिन्तयितुं शक्यते।
स्नेहसम्बन्धाद्यनुरोधत एकस्मिन्नेव वर्गे आनुकूल्यप्रयोगचिकीर्षेतिभावः।
Example
सः स्वस्य बुद्धिमत्तायाः बलेनैव कार्ये सफलतां प्राप्तवान्।
सयुक्तिकं कार्यं सुलभं भवति।
विपत्तौ विवेकेन आचरणीयम्। / नीरक्षीरविवेके हंसालस्यं त्वमेव तनुषे चेत्।
धनलाभार्थे अन्यस्य मत्या जीवनाद् भिक्षाटनं वरम्।
पक्षपातात् परे गत्वा विश्वकल्याणहेतुना कार्यं करणीयम्।
Honey in SanskritClever in SanskritDeath in SanskritFaineant in SanskritEunuch in SanskritSponsor in SanskritNationalization in SanskritTear Gas in SanskritHarlot in SanskritThreesome in SanskritShaft Of Light in SanskritTolerant in SanskritIrrepressible in SanskritSection in SanskritIntegral in SanskritGood-natured in SanskritPithiness in SanskritEight in SanskritInflame in SanskritChild's Play in Sanskrit