Discharge Sanskrit Meaning
उत्सर्गः, दोषात् निस्तारय, दोषात् मोचय दोषात् विमोचय, निर्गमनम्, पापात् निस्तारय, पापात् मोचय, पापात् विमोचय, विमोचनम्, विशोधय, शोधय
Definition
यत्र स्वस्य प्राधान्यम्।
जीवस्य जन्ममरणबन्धनात् बहिर्गमनम्।
विशिष्ट-कारणाद् आचार-नियमाभ्यां मोचनम्।
कृतात् अपराधात् अपराधिनः विमुक्तिदानानुकूलः व्यापारः।
ऋणप्रत्यर्पणस्य क्रिया।
तत् अधिकारपत्रं यस्यानुसारेण कोऽपि कस्माद् अपि स्थानात् बहिर्गन्तुं शक्यते।
निःस्सरणस्य क्रिया।
सः मार्गः यस्मात् किमपि
Example
सः स्वतन्त्रतां प्राप्तुं युद्ध्यते।
सन्तः मोक्षं प्राप्नुवन्ति।
अमेरिकादेशे दास्यमुक्तिः लिंकनमहोदयस्य यत्नानाम् एव यशः अस्ति।
न्यायाधीशः बन्दिनं दोषात् अमोचयत्।
ऋणच्छेदं कृत्वा सः अनुयोगाधीनतायाः मुक्तः जातः।
अन्यस्मिन् देशे वस्तूनां प्रेषणार्थे अहं निष्कासनं प्राप्तवान्।
नगरेषु जलस्य निर्गमनस्य उचिता व्यवस्था